A 158-2 Tantrasāra
Manuscript culture infobox
Filmed in: A 158/2
Title: Tantrasāra
Dimensions: 36 x 14.5 cm x 298 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/4
Remarks:
Reel No. A 158-2
Inventory No. 75414
Title Tantrasāra
Remarks
Author Kṛṣṇānanda
Subject Tantra
Language Sanskrit
Reference SSP p. 53a, no. 1907
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 36.0 x 14.5 cm
Binding Hole
Folios 298
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin under the title taṃtrasāra and in the lower right-hand margin under the word guruḥ
Place of Deposit NAK
Accession No. 1/4
Manuscript Features
There are many additions in the margins.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravanditaṃ ||
gurūṃ ca jñānadātāraṃ kṛṣṇānandena dhīmatā || 1 ||
tattadgranthakṛtād vākyān tān ā(!)rthaṃ pratipadya ca ||
saukaryārthaṃ ca saṃkṣepāt tantrasāraṃ pratanyate || 2 ||
atha gurūlakṣaṇaṃ ||
śāntodātta(!) kulīnaś ca vinītaḥ śuddhaveśavān ||
śuddhācāraiḥ supratiṣṭhaḥ śucir dakṣaḥ subuddhivān ||
āśramī dhyānaniṣṭhaś ca tantramantraviśāradaḥ ||
nigrahānugrahe śakto gurūr ity abhidhīyate || || (fol. 1v1–4)
End
śrīkṛṣṇānandavāgīśabhaṭṭācāryasya saṃgrahaṃ ||
dṛṣṭvānadhītaśāstrāṇi dhīrādhyāpaya sāṃprataṃ || ||
kāvyaśāstrapurāṇāni sāmānyagaṇikā iva ||
iyaṃ hi śāṃbhavī vidyā gopyā kulavadhūr iva || (fol. 298r4–5)
Sub-colophons
iti mahāmahopādhyāyaśrīkṛṣṇānaṃdavidyāvāgīśabhaṭṭācāryyaviracite taṃtrasāre prathamaḥ parikṣedaḥ(!) || 1 || (fol. 29v8–9)
iti mahāmahopādhyāyaśrīkṛṣṇānandavāgīśabhaṭṭācāryaviracite tantrasāre dvitīyaḥ paṭalaḥ || || (fol. 202v8)
[tṛtīya paṭalaḥ (fol. ??)]
Colophon
iti śrīmahāmahopādhyāyaśrīkṛṣṇānandavāgīśabhaṭṭācāryyaviracite tantrasāre caturthaḥ paṭalaḥ samāptaḥ || || || śubhaṃ || (fol. 298r5–6)
Microfilm Details
Reel No. A 158/2
Date of Filming 12-10-1971
Exposures 303
Used Copy Kathmandu
Type of Film positive
Remarks two exposure of fols. 7v–8r, 8v–9r, 92v–93r;
on exps. 197 and 203 hand shadows make part of the image illegible [but the same folios are photographed on exp. 196 and 205 properly].
Catalogued by AP/SG
Date 21-03-2007