A 158-2 Tantrasāra

Manuscript culture infobox

Filmed in: A 158/2
Title: Tantrasāra
Dimensions: 36 x 14.5 cm x 298 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/4
Remarks:

Reel No. A 158-2

Inventory No. 75414

Title Tantrasāra

Remarks

Author Kṛṣṇānanda

Subject Tantra

Language Sanskrit

Reference SSP p. 53a, no. 1907

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 36.0 x 14.5 cm

Binding Hole

Folios 298

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the title taṃtrasāra and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 1/4

Manuscript Features

There are many additions in the margins.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravanditaṃ ||
gurūṃ ca jñānadātāraṃ kṛṣṇānandena dhīmatā || 1 ||

tattadgranthakṛtād vākyān tān ā(!)rthaṃ pratipadya ca ||
saukaryārthaṃ ca saṃkṣepāt tantrasāraṃ pratanyate || 2 ||

atha gurūlakṣaṇaṃ ||

śāntodātta(!) kulīnaś ca vinītaḥ śuddhaveśavān ||
śuddhācāraiḥ supratiṣṭhaḥ śucir dakṣaḥ subuddhivān ||

āśramī dhyānaniṣṭhaś ca tantramantraviśāradaḥ ||
nigrahānugrahe śakto gurūr ity abhidhīyate ||    || (fol. 1v1–4)

End

śrīkṛṣṇānandavāgīśabhaṭṭācāryasya saṃgrahaṃ ||
dṛṣṭvānadhītaśāstrāṇi dhīrādhyāpaya sāṃprataṃ ||    ||

kāvyaśāstrapurāṇāni sāmānyagaṇikā iva ||
iyaṃ hi śāṃbhavī vidyā gopyā kulavadhūr iva || (fol. 298r4–5)

Sub-colophons

iti mahāmahopādhyāyaśrīkṛṣṇānaṃdavidyāvāgīśabhaṭṭācāryyaviracite taṃtrasāre prathamaḥ parikṣedaḥ(!) || 1 || (fol. 29v8–9)

iti mahāmahopādhyāyaśrīkṛṣṇānandavāgīśabhaṭṭācāryaviracite tantrasāre dvitīyaḥ paṭalaḥ ||    || (fol. 202v8)

[tṛtīya paṭalaḥ (fol. ??)]

Colophon

iti śrīmahāmahopādhyāyaśrīkṛṣṇānandavāgīśabhaṭṭācāryyaviracite tantrasāre caturthaḥ paṭalaḥ samāptaḥ ||    ||    || śubhaṃ || (fol. 298r5–6)

Microfilm Details

Reel No. A 158/2

Date of Filming 12-10-1971

Exposures 303

Used Copy Kathmandu

Type of Film positive

Remarks two exposure of fols. 7v–8r, 8v–9r, 92v–93r;
on exps. 197 and 203 hand shadows make part of the image illegible [but the same folios are photographed on exp. 196 and 205 properly].

Catalogued by AP/SG

Date 21-03-2007